Saturday, May 31, 2008

जीवित्स्य व्यावर्तनानि

बाल्यकाले O Henry महॊदयॆन लिखिता "Cop and the Anthem" इति लघुकथा मया पठिता । तादृशः अनुभवः मम जीवनॆ अपि अस्ति इति दृश्यतॆ । कारागृहवासम् वा चौर्यम् वा न :-) । परन्तु बहुवारम् किमपि कार्यम् आरम्भॆ न इच्छामि । कर्तव्यम् अस्ति इति कारणात् करॊमि । यदा कार्यम् रमते तदा कार्यस्य समाप्तिम् भवति ! पुनः नूतनम् सम्सारम् ।

कतिवारम् किमपि प्राप्तुम् बहुप्रयत्नम् करॊमि । न प्राप्नॊमि । तस्य इच्छाम् यदा त्यजामि तदा यदृच्छ्या प्राप्नॊमि ।

मम जीवनॆ प्रायः घर्षम् किञ्चित् अधिकमॆव इति मन्यॆ - नूतनकार्यॆभ्यः । परन्तु यदि किमपि कार्यम् मह्यम् रॊचतॆ - बहुरॊचतॆ । तस्मिन् विषयॆ रागिनॊस्मि इति वक्तुम् शक्यतॆ । यदाकदापि तत् साह्हाय्यकरम् परन्तु यदाकदापि तत्कारणात् क्लॆशः अपि अनुभवामि । सहजवासना एव ।