Friday, April 2, 2010

letter to mohanlal

सुश्री-मोहनलाल्-महोदय । नमस्ते ।

भवान् संस्कृते D Litt प्राप्तवान् इति वार्तां दृष्टवान् अहम् । अभिनन्दनानि ! कर्णभारं नाटकानन्तरं विक्रमोर्वशीयं नाटकं संस्कृते कर्तुम् उत्सुकः इति ज्ञात्वा महान् सन्तोषः ।

D Litt प्राप्य यत् भाषणं दत्तं तत् पठित्वा इतोऽपि अधिकः सन्तोषः । आशासे यत् भवान् शीघ्रमेव सरलरीत्या संस्कृतं पठितुम् अवसरं प्राप्नोति इति । भवतः जनप्रियसंस्कृतचलनचित्रस्य प्रकाशनदिनं दूरे नास्ति इति विश्वसिमि | यथा भवान् भाषणे उक्तवान् भारतीयानां शिरसि संस्कृतसरस्वती अस्ति एव । अपि च इदानीम् अनेके जनाः संस्कृतेन वक्तुम् अपि शक्नुवन्ति।

अहं विद्यालये वा प्राचीनरीत्या वा संस्कृतं न पठितवान् । संस्कृत-भारत्याः शिबिराणि गत्वा एव पठितवान् । मम पत्रे दोषाः स्युः - तदर्थं क्षन्तव्यः ।

धन्यवादाः

Sunday, March 28, 2010

तरङ्गपतनम् - मम जल्पनम्

जीवनॆ बहुवारम् इष्टकार्यं कर्तुम् अपि बाह्यप्रभावाः आवश्यकाः । मम ब्लोग् पश्यतु । गत वर्षद्वये अहं किमपि न लिखितवान् । कारणानि कानि इति वदामि अधः ।

१) एकं तु मम् जीवनॆ - परिवर्तनसमयः आसीत् - स्थलपरिवर्तनम् ... रीतिपरिवर्तनम् .....

२) मम अन्तर्जाललब्धिः बहुन्यूनम् आसीत् । लाप्टॊप् अपि किञित् उपहतम् ।

३ ) सम्स्कृतमित्रैः सह सम्पर्कः न्यूनः जातः । अभ्यासः अपि ।

४) ... आलस्यः ...... :)

-----------------

सद्य पुनः सम्स्कृतमित्रमन्डले भवितुम् भाग्यः प्राप्तः .... अपि च कापि माम् पृष्टवती मम सम्स्कृतब्लोग् विषयॆ ... तु यथा भौतिकशास्त्रॆ ( वॆदान्ते अपि प्रायः) वदति तरङ्गपतनम् अभवत् - http://en.wikipedia.org/wiki/Wave_function_collapse ... "............ wave function .......... appears to reduce to a single one of the states after interaction with an observer " :)

अग्रे अधिकम् लेखितुम् शक्ष्यामि इति आशयामि ।