कक्ष्या - १
चालकः - भवति ! जीवनॆ किम् आवश्यकम् इति वदतु ।
पत्नी - पञ्च्-शाटिकाः चॊलाः पञ्च चुरीदार् भूषणानि ......
चालकः - उदाहरणम् पर्याप्तम् । भवान् वदतु किम् आवश्यकम् ।
पतिः - शान्तिदिनम् आवश्यकम् ।
कक्ष्या - २
चालकः - "सर्वदा" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्नी सर्वदा दूरदर्शनम् पश्यति । आपणम् गच्छति । अहम् सर्वदा गृहकार्यम् करॊमि
पत्नी - मम पतिः सर्वदा असत्यम् वदति ।
कक्ष्या - ३
चालकः - भवान् "सह" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्न्या सह जीवनम् कठिनम्
चालकः - भवती "विना" इति उपयुज्ज्या वाक्यम् वदतु
पत्नी - असत्यम् विना मम पतिः किमपि न वदति
----------------------
एवमॆव ........
No comments:
Post a Comment