निमित्तमात्रम् च निमिषमात्रम्
Sunday, April 27, 2008
पादस्पर्शं क्षमस्वमॆ !
चलनचित्रस्य 01:40 आरभ्य पश्यतु ! बालिकाबालकैः सम्यक् कृतः । बालिकया दत्तम् विवरणमपि उत्तमम्
नमॊस्तु प्रिय दत्तायै तुभ्यम् दॆवि वसुन्धरॆ।
त्वम् माता सर्वलॊकानां पादस्पर्शं क्षमस्वमॆ ॥
समुद्रवसने देवि पर्वतस्तनमंडले ।
विष्णुपत्नि नमस्तुभ्यम् पादस्पर्शम् क्षमस्वमे ।।
मया पूर्वं ज्ञ्यातम् आसीत् यत् नाट्यॆ अपि भूमिवन्दना भवति इति । ऎकवारम् कस्मिन्नपि बालकानाम् शिबिरॆ कस्यापि माता माम् पाठितवतिइ अपि भरतनाट्यॆ भूमिवन्दनां कथम् करणीयम् इति । परन्तु तत् तु अहं विस्मृतवान् । अन्तर्जालॆ अन्वॆषणम् कृतवान् - तदापि न दृष्ट्वान् ।
अन्तॆ मम मित्रम् पृष्टवान् । सा उक्तवाती मञ्जरी नो चॆत् पुष्पाञ्जली नाम्ना नृत्यॆ पश्यतु इति । अहम् त्स्यै एकस्य नृत्यस्य सूत्रबन्धम् ( link ?) पॆषितवान् । तस्मिन् 2:50 - 3:00 समयॆ अस्ति इति सा सूचितवती । अधः पश्यतु ।मित्राय धन्यवादाः ।
( शीघ्रम् लिखितावनहम् । दॊषाः स्यूः )
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)
Blog Archive
►
2010
(2)
►
April
(1)
►
March
(1)
▼
2008
(5)
►
May
(1)
▼
April
(1)
पादस्पर्शं क्षमस्वमॆ !
►
March
(1)
►
February
(1)
►
January
(1)
►
2007
(4)
►
September
(1)
►
August
(3)
About Me
drisyadrisya
रूपं दृश्यं लॊचनं दृक् तद्दृश्यं दृक्तु मानसम् | दृश्या धीवृत्तयः साक्षी दृगॆव न तु दृश्यतॆ ||
View my complete profile