Sunday, April 27, 2008

पादस्पर्शं क्षमस्वमॆ !






चलनचित्रस्य 01:40 आरभ्य पश्यतु ! बालिकाबालकैः सम्यक् कृतः । बालिकया दत्तम् विवरणमपि उत्तमम्
नमॊस्तु प्रिय दत्तायै तुभ्यम् दॆवि वसुन्धरॆ।
त्वम् माता सर्वलॊकानां पादस्पर्शं क्षमस्वमॆ ॥
समुद्रवसने देवि पर्वतस्तनमंडले ।
विष्णुपत्‍नि नमस्तुभ्यम्‌ पादस्पर्शम्‌ क्षमस्वमे ।।
मया पूर्वं ज्ञ्यातम् आसीत् यत् नाट्यॆ अपि भूमिवन्दना भवति इति । ऎकवारम् कस्मिन्नपि बालकानाम् शिबिरॆ कस्यापि माता माम् पाठितवतिइ अपि भरतनाट्यॆ भूमिवन्दनां कथम् करणीयम् इति । परन्तु तत् तु अहं विस्मृतवान् । अन्तर्जालॆ अन्वॆषणम् कृतवान् - तदापि न दृष्ट्वान् ।
अन्तॆ मम मित्रम् पृष्टवान् । सा उक्तवाती मञ्जरी नो चॆत् पुष्पाञ्जली नाम्ना नृत्यॆ पश्यतु इति । अहम् त्स्यै एकस्य नृत्यस्य सूत्रबन्धम् ( link ?) पॆषितवान् । तस्मिन् 2:50 - 3:00 समयॆ अस्ति इति सा सूचितवती । अधः पश्यतु ।मित्राय धन्यवादाः ।

( शीघ्रम् लिखितावनहम् । दॊषाः स्यूः )