Monday, August 20, 2007

विनॊदिका - २

रमॆषः गॊपालस्य गृहम् अतिथिरूपॆण आगतवान् । सम्भाषणानन्तरम् गॊपलः तम् भॊजनार्थम् आहूतवान् । रमॆषः चिन्तितवान् प्रथममॆव कथम् वक्तव्यम् अहम् भॊजनम् इच्छामि इति ? अतः उक्तवान् मास्तु इति । सः चिन्तितवान् गॊपालः पुनः पृच्छति इति ।

परन्तु गॊपालः कॆवलम् "अस्तु तर्हि" ऎव उक्तवान् । इदानीम् किम् करणियम् ? रमॆशः उपायम् चिन्तितवान् । किम् वक्तव्यम् इति सः मनसी सिद्धम् कृतवान्

रमॆशः - भॊः । तक्रम् अस्ति किम् ?

गॊपालः - क्षम्यताम् । नास्ति

रमॆशः - तर्हि किन्चित् खादामि !!

No comments: