Friday, January 18, 2008

रचयॆम सम्स्कृत"भुवनम्" !!

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
इष्टिकां विना मृत्तिकां विना कॆवलसम्भाषणविधया संस्कृतसम्भाषणकलया
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

शिशुबालानां स्मितमृदुवचनॆ युवयुवतीनां मञ्जुभाषाणॆ (2)
वृद्धगुरूणाम् वत्सलहृदयॆ (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

अरुणोदयतः सुप्रभातम् शुभरात्रिं निशि संवदॆंम (2)
दिवानिशं सम्स्कृतवचनॆन (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

सॊदर-सॊदरी-भाव-बन्धुरं मातृप्रॆमतॊ बहुजनरुचिरं (2)
वचनललितम् श्रवणमधुरं (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

मूलशिलासम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतम् (2)
सॊपानं श्रवणादिविधानम् (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

audio: http://www.speaksanskrit.org/audio/giitaani/rachayemaSamskRutabhavanam.mp3

No comments: