Friday, February 8, 2008

अक्षयपदानि !




बाल्यकाले श्रुतम् उदाहरणम् - HABIT इति पदम् पश्यतु । यदि h निष्कासयति तदापि " A BIT" अवशिष्टति - स्वभावः तथा ऎव खलु ? A निष्कासयति तथापि BIT अवशिष्टति । अनन्तरमपि "IT" ।

कॆवलम् "I" इति अहङ्कारं निष्कासयति तदा एव स्वभावस्य भग्नं भवति ।


तादृशानि पदानि सम्कृतभाषायामपि भवितव्यानि । तॆषां गणस्य नाम् अपि स्यात् - अहं न जानामि । परन्तु अत्र इदानीम् समानपदानि अन्वॆषयामि । ( यध्यपि सर्वत्र अर्थः समानः वा परस्परसम्भन्दिनः वा न भवॆत् ) .. अत्र आरम्भं करॊमि । अन्यानि "comments" मध्यॆ यदा यदा स्मरामि तदा तदा लिखामि । भवन्तः अपि लिखन्तु :-) ॥


श्लॊकविना - लॊकविना - कविना - विना - ना ।


निर्विकल्प - विकल्प - कल्प - अल्प।


आनयति - नयति - यति ।

विलम्ब - लम्ब - अम्ब ।

स्वागतम् - गतम् - तम् ।

2 comments:

अविनाश said...

उत्तमः विचारः । एतद्विषये न चिन्तितं मया । ईदृशशब्दाः भवेयुः एव । किमपि स्फुरति चेत् निश्चयेन अत्र लिखामि । संस्कृतभाषायां तु ईदृशकौतुकानि बहूनि सन्ति किल । एतद्विषये पुस्तकमेव लिखितमस्ति किल ।

Anonymous said...

स्वागतम् - आगतम् - गतम् - तम्

If you add "su" to the beginning of svaagatam it can be even longer. But I believe you are not looking for such prefixes