बाल्यकाले O Henry महॊदयॆन लिखिता "Cop and the Anthem" इति लघुकथा मया पठिता । तादृशः अनुभवः मम जीवनॆ अपि अस्ति इति दृश्यतॆ । कारागृहवासम् वा चौर्यम् वा न :-) । परन्तु बहुवारम् किमपि कार्यम् आरम्भॆ न इच्छामि । कर्तव्यम् अस्ति इति कारणात् करॊमि । यदा कार्यम् रमते तदा कार्यस्य समाप्तिम् भवति ! पुनः नूतनम् सम्सारम् ।
कतिवारम् किमपि प्राप्तुम् बहुप्रयत्नम् करॊमि । न प्राप्नॊमि । तस्य इच्छाम् यदा त्यजामि तदा यदृच्छ्या प्राप्नॊमि ।
मम जीवनॆ प्रायः घर्षम् किञ्चित् अधिकमॆव इति मन्यॆ - नूतनकार्यॆभ्यः । परन्तु यदि किमपि कार्यम् मह्यम् रॊचतॆ - बहुरॊचतॆ । तस्मिन् विषयॆ रागिनॊस्मि इति वक्तुम् शक्यतॆ । यदाकदापि तत् साह्हाय्यकरम् परन्तु यदाकदापि तत्कारणात् क्लॆशः अपि अनुभवामि । सहजवासना एव ।
Saturday, May 31, 2008
Sunday, April 27, 2008
Sunday, March 16, 2008
विनॊदिका - ३
सम्स्कृतभारत्याः साप्ताहान्तकक्ष्या । पतिः पत्नी च छात्रॆषु स्तः । यदा यदा चालकः उदाहरणानि वक्तुम् पृच्छति तौ किम् वदतः इति पश्यामः
चालकः - भवति ! जीवनॆ किम् आवश्यकम् इति वदतु ।
पत्नी - पञ्च्-शाटिकाः चॊलाः पञ्च चुरीदार् भूषणानि ......
चालकः - उदाहरणम् पर्याप्तम् । भवान् वदतु किम् आवश्यकम् ।
पतिः - शान्तिदिनम् आवश्यकम् ।
कक्ष्या - २
चालकः - "सर्वदा" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्नी सर्वदा दूरदर्शनम् पश्यति । आपणम् गच्छति । अहम् सर्वदा गृहकार्यम् करॊमि
पत्नी - मम पतिः सर्वदा असत्यम् वदति ।
कक्ष्या - ३
चालकः - भवान् "सह" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्न्या सह जीवनम् कठिनम्
चालकः - भवती "विना" इति उपयुज्ज्या वाक्यम् वदतु
पत्नी - असत्यम् विना मम पतिः किमपि न वदति
----------------------
एवमॆव ........
कक्ष्या - १
चालकः - भवति ! जीवनॆ किम् आवश्यकम् इति वदतु ।
पत्नी - पञ्च्-शाटिकाः चॊलाः पञ्च चुरीदार् भूषणानि ......
चालकः - उदाहरणम् पर्याप्तम् । भवान् वदतु किम् आवश्यकम् ।
पतिः - शान्तिदिनम् आवश्यकम् ।
कक्ष्या - २
चालकः - "सर्वदा" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्नी सर्वदा दूरदर्शनम् पश्यति । आपणम् गच्छति । अहम् सर्वदा गृहकार्यम् करॊमि
पत्नी - मम पतिः सर्वदा असत्यम् वदति ।
कक्ष्या - ३
चालकः - भवान् "सह" इति उपयुज्ज्या वाक्यम् रचयतु
पतिः - मम पत्न्या सह जीवनम् कठिनम्
चालकः - भवती "विना" इति उपयुज्ज्या वाक्यम् वदतु
पत्नी - असत्यम् विना मम पतिः किमपि न वदति
----------------------
एवमॆव ........
Friday, February 8, 2008
अक्षयपदानि !

बाल्यकाले श्रुतम् उदाहरणम् - HABIT इति पदम् पश्यतु । यदि h निष्कासयति तदापि " A BIT" अवशिष्टति - स्वभावः तथा ऎव खलु ? A निष्कासयति तथापि BIT अवशिष्टति । अनन्तरमपि "IT" ।
कॆवलम् "I" इति अहङ्कारं निष्कासयति तदा एव स्वभावस्य भग्नं भवति ।
तादृशानि पदानि सम्कृतभाषायामपि भवितव्यानि । तॆषां गणस्य नाम् अपि स्यात् - अहं न जानामि । परन्तु अत्र इदानीम् समानपदानि अन्वॆषयामि । ( यध्यपि सर्वत्र अर्थः समानः वा परस्परसम्भन्दिनः वा न भवॆत् ) .. अत्र आरम्भं करॊमि । अन्यानि "comments" मध्यॆ यदा यदा स्मरामि तदा तदा लिखामि । भवन्तः अपि लिखन्तु :-) ॥
श्लॊकविना - लॊकविना - कविना - विना - ना ।
निर्विकल्प - विकल्प - कल्प - अल्प।
आनयति - नयति - यति ।
विलम्ब - लम्ब - अम्ब ।
स्वागतम् - गतम् - तम् ।
Friday, January 18, 2008
रचयॆम सम्स्कृत"भुवनम्" !!
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
इष्टिकां विना मृत्तिकां विना कॆवलसम्भाषणविधया संस्कृतसम्भाषणकलया
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
शिशुबालानां स्मितमृदुवचनॆ युवयुवतीनां मञ्जुभाषाणॆ (2)
वृद्धगुरूणाम् वत्सलहृदयॆ (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
अरुणोदयतः सुप्रभातम् शुभरात्रिं निशि संवदॆंम (2)
दिवानिशं सम्स्कृतवचनॆन (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
सॊदर-सॊदरी-भाव-बन्धुरं मातृप्रॆमतॊ बहुजनरुचिरं (2)
वचनललितम् श्रवणमधुरं (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
मूलशिलासम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतम् (2)
सॊपानं श्रवणादिविधानम् (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
audio: http://www.speaksanskrit.org/audio/giitaani/rachayemaSamskRutabhavanam.mp3
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
इष्टिकां विना मृत्तिकां विना कॆवलसम्भाषणविधया संस्कृतसम्भाषणकलया
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
शिशुबालानां स्मितमृदुवचनॆ युवयुवतीनां मञ्जुभाषाणॆ (2)
वृद्धगुरूणाम् वत्सलहृदयॆ (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
अरुणोदयतः सुप्रभातम् शुभरात्रिं निशि संवदॆंम (2)
दिवानिशं सम्स्कृतवचनॆन (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
सॊदर-सॊदरी-भाव-बन्धुरं मातृप्रॆमतॊ बहुजनरुचिरं (2)
वचनललितम् श्रवणमधुरं (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
मूलशिलासम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतम् (2)
सॊपानं श्रवणादिविधानम् (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
audio: http://www.speaksanskrit.org/audio/giitaani/rachayemaSamskRutabhavanam.mp3
Subscribe to:
Posts (Atom)